• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни KRSHNA - Damodarastakam

    Просмотров: 35
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    На этой странице находится текст песни KRSHNA - Damodarastakam, а также перевод песни и видео или клип.
    Traditional Damodarastakam Beautiful Damodara

    Damodarastakam // Śrī Śrī Dāmodarāṣṭakaṁ

    श्री श्री दामोदराष्टकं

    नमामीश्वरं सच्-चिद्-आनन्द-रूपं
    लसत्-कुण्डलं गोकुले भ्राजमनम्
    यशोदा-भियोलूखलाद् धावमानं
    परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥

    namāmīśvaraṁ sac-cid-ānanda-rūpaṁ
    lasat-kuṇḍalaṁ gokule bhrājamanam
    yaśodā-bhiyolūkhalād dhāvamānaṁ
    parāmṛṣṭam atyantato drutya gopyā ॥ 1॥

    रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्
    कराम्भोज-युग्मेन सातङ्क-नेत्रम्
    मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
    स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥

    rudantaṁ muhur netra-yugmaṁ mṛjantam
    karāmbhoja-yugmena sātaṅka-netram
    muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha
    sthita-graivaṁ dāmodaraṁ bhakti-baddham ॥ 2॥

    इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे
    स्व-घोषं निमज्जन्तम् आख्यापयन्तम्
    तदीयेषित-ज्ञेषु भक्तैर् जितत्वं
    पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥

    itīdṛk sva-līlābhir ānanda-kuṇḍe
    sva-ghoṣaṁ nimajjantam ākhyāpayantam
    tadīyeṣita-jñeṣu bhaktair jitatvaṁ
    punaḥ prematas taṁ śatāvṛtti vande ॥ 3॥

    वरं देव मोक्षं न मोक्षावधिं वा
    न चन्यं वृणे ‘हं वरेषाद् अपीह
    इदं ते &#

    Смотрите также:

    Все тексты KRSHNA >>>

    Традиционный Damodarastakam Красивая Дамодара

    Damodarastakam // Шри Шри Dāmodarāṣṭakaṁ

    श्री श्री दामोदराष्टकं

    नमामीश्वरं सच् - चिद् - आनन्द - रूपं
    लसत् - कुण्डलं गोकुले भ्राजमनम्
    यशोदा - भियोलूखलाद् धावमानं
    परामृष्टम् अत्यन्ततो द्रुत्य गोप्या . 1 .

    namāmīśvaraṁ сат-чит - ананда - рупам
    lasat - kuṇḍalaṁ gokule bhrājamanam
    Яшода - bhiyolūkhalād dhāvamānaṁ
    parāmṛṣṭam atyantato drutya gopyā . 1 .

    रुदन्तं मुहुर् नेत्र - युग्मं मृजन्तम्
    कराम्भोज - युग्मेन सातङ्क - नेत्रम्
    मुहुः श्वास - कम्प - त्रिरेखाङ्क - कण्ठ
    स्थित - ग्रैवं दामोदरं भक्ति - बद्धम् . 2 .

    rudantaṁ muhur NETRA - yugmaṁ mṛjantam
    karāmbhoja - yugmena sātaṅka - нетрам
    мухух шваса - Кампа - trirekhāṅka - Kantha
    стхита - graivaṁ dāmodaraṁ бхакти- baddham . 2 .

    इतीदृक् स्व - लीलाभिर् आनन्द - कुण्डे
    स्व - घोषं निमज्जन्तम् आख्यापयन्तम्
    तदीयेषित - ज्ञेषु भक्तैर् जितत्वं
    पुनः प्रेमतस् तं शतावृत्ति वन्दे . 3 .

    itīdṛk сва- līlābhir Ананда- Кунде
    сва- ghoṣaṁ nimajjantam ākhyāpayantam
    tadīyeṣita - jñeṣu bhaktair jitatvaṁ
    пунах prematas ТАМ śatāvṛtti ванде . 3 .

    वरं देव मोक्षं न मोक्षावधिं वा
    न चन्यं वृणे " हं वरेषाद् अपीह
    इदं ते и #

    Опрос: Верный ли текст песни?
    Да Нет