• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни защитная ведическая мантра - Нарасимха кавача

    Просмотров: 87
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    На этой странице находится текст песни защитная ведическая мантра - Нарасимха кавача, а также перевод песни и видео или клип.
    नृसिंह-कवचं वक्ष्ये
    प्रह्लादेनोदितं पुरा
    सर्व-रक्ष-करं पुन्यं
    सर्वोपद्रव-नाशनम्
    सर्व-सम्पत्-करं चैव
    स्वर्ग-मोक्ष-प्रदायकम्
    ध्यात्वा नृसिंहं देवेशं
    हेम-सिंहासन-स्थितम्

    विवृतास्यं त्रि-नयनं
    zarad-indu-sama-prabham
    लक्ष्म्यालिङ्गित-वामाङ्गम्
    विभूतिभिर् उपाश्रितम्

    चतुर्-भुजं कोमलाङ्गं
    स्वर्ण-कुण्डल-शोभितम्
    सरोज-शोबितोरस्कं
    रत्न-केयूर-मुद्रितम्

    तप्त-काञ्चन-सन्काशं
    पीत-निर्मल-वाससम्
    इन्द्रादि-सुर-मौलिष्ठः
    स्फुरन् माणिक्य-दीप्तिभिः

    विराजित-.-द्वन्द्वं
    शङ्ख-चक्रादि-हेतिभिः
    गरुत्मता च विनयात्
    स्तूयमानं मुदान्वितम्

    स्व-हृत्-कमल-सम्वासं
    कृत्वा तु कवचं पथेत्
    नृसिंहो मे शिरः पातु
    लोक-रक्षार्थ-सम्भवः

    सर्वगो ‘पि स्तम्भ-वासः
    फलं मे रक्षतु ध्वनिम्
    नृसिंहो मे दृशौ पातु
    सोम-सूर्याग्नि-लोचनः

    स्मृतं मे पातु नृहरिः
    मुनि-वार्य-स्तुति-प्रियः
    नासं मे सिंह-नाशस् तु
    मुखं लक्ष्मी-मुख-प्रियः

    सर्व-विद्याधिपः पातु
    नृसिंहो रसनं मम
    वक्त्रं पात्व् इन्दु-वदनं
    सदा प्रह्लाद-वन्दितः

    नृसिंहः पातु मे कण्ठं
    स्कन्धौ भू-भृद् अनन्त-कृत्
    दिव्यास्त्र-शोभित-भुजः
    नृसिंहः पातु मे भुजौ

    karau me deva-varado
    नृसिंहः पातु सर्वतः
    हृदयं योगि-साध्यश् च
    निवासं पातु मे हरिः

    मध्यं पातु हिरण्याक्ष-
    वक्षः-कुक्षि-विदारणः
    नाभिं मे पातु नृहरिः
    स्व-नाभि-ब्रह्म-संस्तुतः

    ब्रह्माण्ड-कोटयः कट्यां
    यस्यासौ पातु मे कटिम्
    गुह्यं मे पातु गुह्यानां
    मन्त्रानां गुह्य-रूप-दृक्

    ऊरू मनोभवः पातु
    जानुनी नर-रूप-दृक्
    जङ्घे पातु धरा-भर-
    हर्ता यो ‘सौ नृ-केशरी

    सुर-राज्य-प्रदः पातु
    पादौ मे नृहरीश्वरः
    सहस्र-शीर्षा-पुरुषः
    पातु मे सर्वशस् तनुम्

    मनोग्रः पूर्वतः पातु
    महा-वीराग्रजो ‘ग्नितः
    महा-विष्णुर् दक्षिणे तु
    महा-ज्वलस् तु नैरृतः

    पश्चिमे पातु सर्वेशो
    दिशि मे सर्वतोमुखः
    नृसिंहः पातु वायव्यां
    सौम्यां भूषण-विग्रहः

    ईशान्यां पातु भद्रो मे
    सर्व-मङ्गल-दायकः
    संसार-भयतः पातु
    मृत्योर् मृत्युर् नृ-केशरी

    इदं नृसिंह-कवचं
    प्रह्लाद-मुख-मण्डितम्
    भक्तिमान् यः पथेनैत्यं
    सर्व-पापैः प्रमुच्यते

    पुत्रवान् धनवान् लोके
    दीर्घायुर् उपजायते
    यं यं कामयते कामं
    तं तं प्राप्नोत्य् असंशयम्

    सर्वत्र जयम् आप्नोति
    सर्वत्र विजयी भवेत्
    भूम्य् अन्तरीक्ष-दिव्यानां
    ग्रहानां विनिवारणम्

    वृश्चिकोरग-सम्भूत-
    विषापहरणं परम्
    ब्रह्म-राक्षस-यक्षाणां
    दूरोत्सारण-कारणम्

    भुजे वा तल-पात्रे वा
    कवचं लिखितं शुभम्
    कर-मूले धृतं येन
    सिध्येयुः कर्म-सिद्धयः

    देवासुर-मनुष्येषु
    स्वं स्वम् एव जयं लभेत्
    एक-सन्ध्यं त्रि-सन्ध्यं वा
    यः पठेन् नियतो नरः

    सर्व-मङ्गल-मङ्गल्यं
    भुक्तिं मुक्तिं च विन्दति
    द्वा-त्रिंशति-सहस्राणि
    पथेत् शुद्धात्मनां नृणाम्

    कवचस्यास्य मन्त्रस्य
    मन्त्र-सिद्धिः प्रजायते
    अनेन मन्त्र-राजेन
    कृत्वा भस्माभिर् मन्त्रानाम्

    तिलकं विन्यसेद् यस् तु
    तस्य ग्रह-भयं हरेत्
    त्रि-वारं जपमानस् तु
    दत्तं वार्याभिमन्त्र्य च

    प्रसयेद् यो नरो मन्त्रं
    नृसिंह-ध्यानम् आचरेत्
    तस्य रोगः प्रणश्यन्ति
    ये च स्युः कुक्षि-सम्भवाः

    गर्जन्तं गार्जयन्तं निज-भुज-पतलं स्फोटयन्तं हतन्तं
    रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तम् क्षिपन्तम्
    क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
    वीक्षन्तं पूर्णयन्तं कर-निकर-शतैर् दिव्य-सिंहं नमामि

    इति श्री-ब्रह्माण्ड-पुराणे प्रह्लादोक्तं श्री-नृसिंह-कवचं सम्पूर्णम्

    Смотрите также:

    Все тексты защитная ведическая мантра >>>

    Нрисимха - कवचं वक्ष्ये
    प्रह्लादेनोदितं Pura
    сарва- Raksa - Карам пунйам
    सर्वोपद्रव - नाशनम्
    сарва- षम्पत् - Карам чаива
    сварга - мокша- प्रदायकम्
    ध्यात्वा नृसिंहं देवेशं
    Хема- सिंहासन - стхитам

    विवृतास्यं три- найанам
    शरद् - пром -сама - प्रभम्
    लक्ष्म्यालिङ्गित - वामाङ्गम्
    विभूतिभिर् उपाश्रितम्

    чатур- бхуджам कोमलाङ्गं
    сварна - кундала - शोभितम्
    षरोज - शोबितोरस्कं
    Ратна - केयूर - मुद्रितम्

    тапта - काञ्चन - सन्काशं
    Пита - нирмала - वाससम्
    इन्द्रादि - сура- मौलिष्ठः
    स्फुरन् माणिक्य - दीप्तिभिः

    विराजित - . - द्वन्द्वं
    शङ्ख - चक्रादि - हेतिभिः
    गरुत्मता ок विनयात्
    स्तूयमानं मुदान्वितम्

    сва- HRT- Камала - सम्वासं
    критва ту कवचं Патет
    नृसिंहो меня शिरः Pätu
    лока- रक्षार्थ - самбхавах

    सर्वगो 'пи стамбха - васах
    пхалам меня रक्षतु ध्वनिम्
    नृसिंहो меня दृशौ Pätu
    сома- सूर्याग्नि - лочанах

    смритам меня Pätu नृहरिः
    муни - Варя - стути - прийах
    Назама меня Симха - नाशस् ту
    мукхам Лакшми- мукха - прийах

    сарва- विद्याधिपः Pätu
    नृसिंहो रसनं мама
    вактрам पात्व् пром - वदनं
    Сада Прахлада - वन्दितः

    नृसिंहः Pätu меня कण्ठं
    स्कन्धौ BHU - भृद् ананта- КРТ
    दिव्यास्त्र - शोभित - бхуджах
    नृसिंहः Pätu меня भुजौ

    карау меня дева- वरदो
    नृसिंहः Pätu сарватах
    хридайам йог - साध्यश् ок
    निवासं Pätu меня харих

    мадхйам Pätu Хираньякшу -
    वक्षः - कुक्षि - विदारणः
    नाभिं меня Pätu नृहरिः
    сва- Набхи - брахма- самстутах

    брахманда - कोटयः कट्यां
    यस्यासौ Pätu меня Катим
    гухйам меня Pätu गुह्यानां
    mantrAnAM Гухья - Рупа - Drk

    Уру manobhavaH Pätu
    jAnunI Нара - Рупа - Drk
    jaGghe Pätu дхара - бхара -
    Harta йо ' сау NR- kezarI

    сура- Раджья - прадах Pätu
    पादौ мне नृहरीश्वरः
    сахасра- शीर्षा - пурушах
    Pätu меня सर्वशस् танум

    मनोग्रः पूर्वतः Pätu
    ग्नितः маха- वीराग्रजो '
    маха- вишнур दक्षिणे ту
    маха- ज्वलस् ту नैरृतः

    पश्चिमे Pätu सर्वेशो
    डिशि меня सर्वतोमुखः
    नृसिंहः Pätu वायव्यां
    саумйам бхушана - виграхах

    ईशान्यां Pätu भद्रो меня
    сарва- मङ्गल - दायकः
    षम्सर - भयतः Pätu
    मृत्योर् मृत्युर् NR- केशरी

    идам Нрисимха - कवचं
    Прахлада - мукха - मण्डितम्
    भक्तिमान् Ях पथेनैत्यं
    сарва- папаих прамучйате

    पुत्रवान् धनवान् локе
    दीर्घायुर् उपजायते
    ям ям कामयते камам
    टम् टम् प्राप्नोत्य् असंशयम्

    сарватра джайам апноти
    сарватра विजयी бхавет
    भूम्य् Антарикша - दिव्यानां
    ग्रहानां विनिवारणम्

    वृश्चिकोरग - सम्भूत -
    विषापहरणं парам
    брахма- राक्षस - यक्षाणां
    दूरोत्सारण - каранам

    भुजे В.А. тала - Patre В.А.
    कवचं लिखितं शुभम्
    кара- мул धृतं йена
    सिध्येयुः карма- सिद्धयः

    देवासुर - манушйешу
    свам свам ева ञयम् लभेत्
    эка- सन्ध्यं три- सन्ध्यं В.А.
    да ну पठेन् नियतो нарах

    сарва- मङ्गल - मङ्गल्यं
    भुक्तिं मुक्तिं ок विन्दति
    DVA- त्रिंशति - सहस्राणि
    Патет शुद्धात्मनां нринам

    कवचस्यास्य मन्त्रस्य
    мантра- сиддхих प्रजायते
    анена мантра- राजेन
    критва भस्माभिर् मन्त्रानाम्

    tilakaM vinyased йас ту
    тасйа граха - бхайам Haret
    три- Варам जपमानस् ту
    даттам वार्याभिमन्त्र्य ок

    प्रसयेद् йо Наро мантры
    Нрисимха - дхьяны ачарет
    тасйа रोगः प्रणश्यन्ति
    вы ок сйух कुक्षि - самбхавах

    गर्जन्तं गार्जयन्तं ниджа- бхуджа - पतलं स्फोटयन्तं हतन्तं
    रूप्यन्तं तापयन्तं диви бхуви दितिजं क्षेपयन्तम् क्षिपन्तम्
    क्रन्दन्तं रोषयन्तं डिशि डिशि сататам संहरन्तं भरन्तं
    वीक्षन्तं पूर्णयन्तं кара- निकर - शतैर् дивйа - सिंहं намами

    ити ZRI - брахманда - पुराणे प्रह्लादोक्तं ZRI - Нрисимха - कवचं सम्पूर्णम्

    Опрос: Верный ли текст песни?
    Да Нет