• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни Шива стути - Шива манаса пуджа

    Просмотров: 2
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    На этой странице находится текст песни Шива стути - Шива манаса пуджа, а также перевод песни и видео или клип.
    ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
    nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
    jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
    dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1||

    Преподношу Тебе в мыслях асану, прохладную воду и божественные одежды,
    Преподношу разнообразные украшения, мускус, смешанный с сандаловой пастой.
    Жасмин и чампаку вместе с листьями бильвы, цветы и благовония, светильник,
    Созданные в моем сердце, прими, о Господь Пашупати, Преисполненный сострадания!

    sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
    bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam |
    śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
    tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2||

    В богато украшенной девятью драгоценными камнями чаше подношу сладкий рис с гхи,
    Пять видов угощения из молока и дахи, сок из плода рамбха,
    Блюдо из овощей, воду, блестящий сахар, похожий на камфору, бетель -
    Все это я создал в своем уме с любовью [к Тебе], о Господь!

    chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
    vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
    sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā
    saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3||

    Балдахин, опахало из двух хвостов яка, веер, чистое зеркало, искусную игру на вине,
    Бхери, мриданге, кахале, песни и танец предлагаю Тебе,
    Простираюсь всем телом, складываю разнообразнейшие стотры -
    Все это создаю для Тебя в своем уме, прими же это поклонение, о Господь!

    ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ
    pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |
    sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
    yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4||

    Ты — мое Я, Гириджа — мой разум, мои пять пран — Твои спутники, мое тело — Твой дом,
    Все мои чувства и удовольствия — пуджа Тебе, мой сон — состояние самадхи,
    Куда бы я ни пошел, каждый шаг — прадакшина Тебе, все мои слова — воспевание Тебя,
    Все, что бы я ни делал, делается, чтобы доставить Тебе удовольствие, о Шамбхо!

    karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
    śravaṇanayanajaṁ vā mānasaṁ vāparādham |
    vihitamavihitaṁ vā sarvametatkśamasva |
    jaya jaya karuṇābdhe śrīmahādevaśambho || 5||

    Какие бы грехи ни были порождены моими руками, стопами, речью, действиями,
    Слухом, зрением и умом,
    Описаны они или нет, прости меня за все из них!
    Слава, слава Тебе, о Всеблагой, Всемилостивый Бог богов!

    ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
    nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
    jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
    dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1 ||

    I present you with thoughts of asana, cool water and divine clothes,
    Presenting a variety of decorations, musk mixed with sandalwood paste.
    Jasmine and champaku with bilva leaves, flowers and incense, a lamp,
    Created in my heart, accept, O Lord Pashupati, Compassionate!

    sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
    bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam |
    śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
    tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2 ||

    In a bowl richly decorated with nine precious stones, I bring sweet rice with ghee,
    Five types of treats from milk and dahi, juice from the rambha fruit,
    A dish of vegetables, water, shiny sugar, like camphor, betel nut -
    I created all this in my mind with love [for Thee], O Lord!

    chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
    vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
    sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā
    saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3 ||

    Canopy, two-tailed yak fan, fan, clean mirror, skillful playing of wine,
    Bheri, mridanga, kahale, songs and dance I offer you,
    I stretch my whole body, put together a variety of stotras -
    I create all this for You in my mind, accept this worship, O Lord!

    ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ ​​śarīraṁ gṛhaṁ
    pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |
    sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
    yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4 ||

    You are my I, Girija is my mind, my five pranas are Your companions, my body is Your home,
    All my feelings and pleasures are puja to you, my dream is a state of samadhi,
    Everywhere I go, every step is pradakshina to you, all my words are chanting to you,
    Whatever I do is done to please you, O Shambho!

    karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
    śravaṇanayanajaṁ vā mānasaṁ vāparādham |
    vihitamavihitaṁ vā sarvametatkśamasva |
    jaya jaya karuṇābdhe śrīmahādevaśambho || 5 ||

    Whatever sins are born of my hands, feet, speech, actions,
    Hearing, sight and mind,
    They are described or not, forgive me for all of them!
    Glory, glory to Thee, O All-Good, All-Merciful God of the Gods!

    Опрос: Верный ли текст песни?
    Да Нет